A 419-10 Bhṛgusiddhānta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 419/10
Title: Bhṛgusiddhānta
Dimensions: 29.7 x 12.7 cm x 38 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/982
Remarks:
Reel No. A 419-10 Inventory No. 11720
Title Bhṛgusiddhānta
Remarks An alternative title is Yogasāgara
Author Bhṛgu
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 29.7 x 12.7 cm
Folios 38
Lines per Folio 9–10
Foliation figures in the middle right-hand margin of the verso
Scribe NS 863
Place of Deposit NAK
Accession No. 4/982
Manuscript Features
On the exposure two is written tejanidheḥ pustakaṃ śrīgaṇapataya … and in the exposure 42 is written: rukmāṃgadajyotirvidaḥ pustakaṃ⟪…⟫ || ||śubhaṃ || || śrīgaṇēśāya namaḥ śrīmahādevyai namaḥ ||…
This MS contains the chapter Yogasāgara.
Excerpts
Beginning
❖ oṃ namaḥ śrīgurucaraṇebhyaḥ ||
praṇamya keśavaṃ śambhuṃ, brahmāṇaṃ gaṇanāyakaṃ |
pūrvoktamatam āsthāya, kriayate yoga(2)sāgaraḥ ||
triṃśadvarṣasahasrāṇi, saptalakṣaśatatrayaṃ |
tretāyuge gate varṣe, yogasāgarasambhavaḥ ||
|| bhṛgur uvāca (3) ||
atha yogāḥ ||
yugavedākṛtiḥ saṃkhyā, janmataḥ praśnato pi vā |
grahayogapramāṇena, jñāyate pūrvvakarmmakṛt || (fol. 1v1–3)
End
ra(7)jataṃ dviguṇaṃ vastraṃ, dadyātv aṣṭikarāṇi ca ||
etad dānena vai putra, niśākāle viśeṣataḥ ||
etad dānaprabhāvena, (!) trikulā jāya(8)te (!) sukhaṃ |
dānābhāve mahad duḥkhaṃ, bhṛguṇā paribhāṣitaṃ ||
iti pramodayogaphalaṃ || ||
paṃcakṛṣṇalako māso, hāṭakaṃ sa(9)ptamāsakaṃ ||
aṣṭakṛṣṇalako māso, rajataṃ daśamāsakaṃ || (fol. 38r6–9)
Colophon
iti bhṛgusiddhānta (!) samāptaḥ || || ❁ || ❖ || ||
(10) jādṛśī pustakaṃ dadhyāt…na dīyate || (!)
samvat 863 kārttikakṛṣṇa 13 sampūrṇa (!) || || (fol. 38r9–10)
Microfilm Details
Reel No. A 419/10
Date of Filming 07-08-1972
Exposures 42
Used Copy Kathmandu
Type of Film positive
Remarks text begins from the exp. 3, two exposures of fols. 25v–26r.
Catalogued by JU/MS
Date 05-06-2006
Bibliography